Listen Popular Jain "Shri Mangalashtak Stotram With Lyrics" | मंगलाष्ठक स्तोत्र<br /><br />Lyrics : <br />Shri Mangalashtak Stotram<br /><br />arhanto bhagavant indramahitaah siddhaashch siddheeshwara<br />aachaaryaa jinashaasanonnatikaraah poojya upaadhyaayakaah<br />shreesiddhaantasupaathakaa munivara ratnatrayaaraadhakaah<br />panchaite parameshthinah pratidinan kurvantu te mangalam<br /><br />Shrimannamra sura surendra mukuta pradyota ratnaprabha<br />bhasvatpadanakhendavah pravachanam bhodhindavah sthayinah<br />ye sarve jina siddha suryanugatas te pathakah sadhavah<br />stutya yogijanaishcha panchaguravah kurvantu te mangalam<br /><br />Samyagdarshana bodha vrattamamalam ratnatrayam pavanam<br />mukti shri nagaradhinatha jinapat yuktopavargapradah<br />dharmah suktisudha cha chaityamakhilam chaityalayah shryalayah<br />proktam cha trividham chaturvidhamami kurvantu te mangalam<br /><br />nabheyadijinadhipastribhuvana khyatashchaturvinshatih<br />shrimanto bharateshvara prabhrutayo ye chakrino dvadasha<br />ye vishnu prativishnu langaladharah saptottaravinshatis<br />traikalye prathitastrishashti purushah kurvantu te mangalam<br /><br />ye sarvaushadhi ruddhayah sutapaso vruddhingatah pancha ye<br />ye chashtanga mahanimittakushala yeshtauvidhashcharinah<br />panchajnanadharastrayopi balino ye buddhiruddhishwarah<br />saptaite sakalarchita ganabhrutah kurvantu te mangalam <br /><br />jyotirvyantara bhavanamaragruhe merau kuladrau sthitah<br />jambushalmali chaitya shakhishu tatha vakshararupyadrishu<br />Ikshvakara girau cha kundalanage dvipe cha nandishvare<br />shaile ye manujottare jina gruhah kurvantu te mangalam<br /><br />Kailase vrushabhasya nirvrutimahi virasya pavapure<br />champayam vasupujyasajjinapateh sammedashailerhatam<br />sheshanamapi chorjayantashikhare nemishvarasyarhato<br />nirvanavanayah prasiddhavibhavah kurvantu te mangalam<br /><br />Sarpo haralata bhavatyasilata satpushpadamayate<br />sampadhyeta rasayanam vishamapi pritim vidhatte ripuh<br />deva yanti vasham prasannamanasah kim va bahu brumahe<br />dharmadeva nabhopi varshati nagaih kurvantu te mangalam<br /><br />yo garbhavatarotsavo bhagavatam janmabhishekotsavo<br />yo jatah parinishkramena vibhavo yah kevalajnanabhak<br />yah kaivalyapura pravesha mahima sambhavinah swargibhih<br />kalyanani cha tani pancha satatam kurvantu te mangalam<br /><br /><br />ittham shrijina mangalashtakamidam saubhagya sampatpradam<br />kalyaneshu mahotsaveshu sudhiyas tirthankaranamushah<br />ye shrrunvanti pathanti taishcha sujanair dharmartha kamanvita<br />lakshmirashrayate vyapaya rahita nirvana lakshmirapi<br />